प्रकरणग्रन्थाः

 

प्रस्थानत्रयान्तर्गतास्सर्वे ग्रन्था व्याख्योपव्याख्यासहिताः निरूपिताः । प्रस्थानत्रयानन्तर्गता अद्वैतसिद्धान्तप्रतिपादकाश्च मार्कि पञ्चशताधिकाः सव्याख्याः निर्व्याख्याश्च विभिन्नाचार्यकृता ग्रन्था उपलभ्यन्ते । ते च सिद्धान्तमात्रप्रदर्शनपराः, खण्डनमण्डनपराः, अनुभवात्मकभावाविष्करणपराः काव्यशैल्या सिद्धान्तप्रदर्शनपराश्चेति चतुर्धा विभज्यन्ते । एते सर्वेऽपि ग्रन्थाः -

शास्त्रैकदेशसम्बद्धं शास्त्रकार्यान्तरे स्थितम् ।
आहुः प्रकरणं नाम ग्रन्थभेदं विपश्चितः ।।

इति लक्षणलक्षिता इति प्रकरणप्रस्थान एव प्रतिपादिताः । चतुर्विधा एते ग्रन्था असंख्या इति प्रकरणेऽस्मिन् प्रकरणग्रन्थानां प्रकरणग्रन्थकर्तृणाञ्च नामनिर्देशः परं क्रियते । तत्तत्प्रकरणग्रन्थप्रतिपादिता विषयाः, प्रकाशिताः? उत अप्रकाशिता इत्यादय इतरे विषया अद्वैताचार्यपरिच्छेदे प्रतिपादयिष्यन्ते ।

ग्रन्थाःकर्तारः

  • 1. अज्ञानतिमिरदीपकः कृष्णानन्दसरस्वती
  • 2. अज्ञानध्वान्तचण्डभास्करः अमरेश्वरशास्त्री
  • 3. अणुवेदान्तः रामशास्त्री
  • 4. अद्वैतग्रन्थः अप्पय्यदीक्षितः
  • 5. अद्वैतग्रन्थः महादेवसरस्वती
  • 6. अद्वैतचन्द्रिका (वाराणस्यां मुद्रिता) सुदर्शनाचार्यः
  • 7. अद्वैतचिन्तामणिः कुमारभवस्वामी
  • 8. अद्वैतचिन्तामणिः रङ्गोजिभट्ट
  • 9. अद्वैतचिन्तामणिः श्रीदेवः
  • 10. अद्वैतचिन्तामणिः सुन्दरेशः
  • 11. अद्वैतचूडामणिः चिद्धनानन्दगुरुशिष्यः
  • 12. अद्वैतजलजातः पाण्डुरङ्गः
  • 13. अद्वैतजलजातम् अच्युतशर्मामोडकः
  • 14. अद्वैततत्वदीपः नित्यानन्दाश्रमः
  • 15. अद्वैततत्वप्रबोधिनी साधुशान्तिनाथः
  • 16. अद्वैततरङ्गिणी रामेश्वरभट्टः
  • 17. अद्वैतदर्पणम् अप्पकविः
  • 18. अद्वैतदर्पणम् भजनानन्दः
  • 19. अद्वैतदर्पमव्याख्या-भावप्रकाशिका भजनानन्दः
  • 20. अद्वैतदीपिका कामाक्षी
  • 21. अद्वैतदीपिका (वाराणस्यां मुद्रिता) गोपालशास्त्री
  • 22. अद्वैतदीपिका रामेश्वरभट्टः
  • 23. अद्वैतदीपिका नृसिंहाश्रमी
  • 24. अद्वैतदीपिकाव्याख्या-विवरणम् नारायणाश्रमः
  • 25. अद्वैतदीपिकाव्याख्या सदानन्दव्यासः
  • 26. अद्वैतदीपिकाव्याख्या प्रकाशः सुन्दरराजः
  • 27. अद्वैतनवनीतम् कृष्णावधूतः
  • 28. अद्वैतनिर्णयः अच्युतमुनिः
  • 29. अद्वैतनिर्णयसंग्रहः रामानन्दतीर्थः
  • 30. अद्वैतषद्यभाष्यम् सोमनाथव्यासः
  • 31. अद्वैतपारिजातम् नीलकण्ठतीर्थः
  • 32. अद्वैतपञ्चरत्नम् (सोपानपञ्चकम्) शङ्कराचार्यः
  • 33. अद्वैतपञ्चरत्नव्याख्या विमलभूधरः
  • 34. अद्वैतपञ्चरत्नव्याख्या-किरणावली बालकृष्णानन्दः
  • 35. अद्वैतपञ्चरत्नविवृत्तिः नित्यानन्दसरस्वती
  • 36. अद्वैतप्रकाशः दुर्गाप्रसादयतिः
  • 37. अद्वैतप्रकाशः महादेवसरस्वती
  • 38. अद्वैतप्रकाशकः वासुदेवज्ञानयतिः
  • 39. अद्वैतप्रकाशिका सोमनाथव्यासः
  • 40. अद्वैतब्रह्मतत्वप्रकाशिका वीरराघवयज्वा
  • 41. अद्वैतब्रह्मसुधा योगीन्द्रशान्ताश्रमशिष्यः
  • 42. अद्वैतमतप्रकाशः अय्यण्णादीक्षितः
  • 43. अद्वैतमतसर्वस्वम् वेङ्कटेशशास्त्री
  • 44. अद्वैतबोधदीपिका चिदम्बरयोगी
  • 45. अद्वैतबोधदीपिका नृसिम्हभट्टः
  • 46. अद्वैतब्रह्मसुधाकारिका गोविन्दानन्दसरस्वती
  • 47. अद्वैतभूषणम् महादेवसरस्वती
  • 48. अद्वैतभूषणव्याख्या-आनन्ददीपिका वासुदेवेन्द्रः
  • 49. अद्वैतमकरन्दः लक्ष्मीधरः
  • 50. अद्वैतमकरन्दव्याख्या-रसाभिव्यञ्जिका स्वयम्प्रकाशः
  • 51. अद्वैतमकरन्दः सदाशिवब्रह्मेन्द्रसरस्वती
  • 52. अद्वैतमतैक्यप्रकाशः ऐयणाचार्यः
  • 53. अद्वैतमार्ताण्डः ब्रह्मानन्दतीर्थस्वामी
  • 54. अद्वैतमुक्तासरः लोकनाथाध्वरी
  • 55. अद्वैतमुक्तासरव्याख्या-कान्तिः लोकनाथाध्वरी
  • 56. अद्वैतरत्नप्रकाशः अमरेश्वरशास्त्री
  • 57. अद्वैतरत्नाकरः अनन्तभट्टः
  • 58. अद्वैतरत्नाकरः नारायणतीर्थः
  • 59. अद्वैतरत्नाकरव्याख्या-रत्नप्रभा अमरदासः
  • 60. अद्वैतरसमञ्जरी नल्लासुधीः
  • 61. अद्वैतरहस्यम् रामानन्दतीर्थः
  • 62. अद्वैतवाक्यार्थः त्र्यम्बकभट्टः
  • 63. अद्वैतवादः जगन्नाथसरस्वती
  • 64. अद्वैतविद्यातिलकम् समरपुङ्गवदीक्षितः
  • 65. अद्वैतविद्यातिलकव्याख्या-दर्पणम् धर्मय्यदीक्षितः
  • 66. अद्वैतविद्यामुकुरः रङ्गराजाध्वरी
  • 67. अद्वैतविद्याविजयः कृष्णशास्त्री
  • 68. अद्वैतशतकम् गङ्गाधरः
  • 69. अद्वैतशास्त्रार्थविचारः हरियशश्शर्मा
  • 70. अद्वैतशास्त्रोद्धारः रङ्गोजिभट्टः
  • 71. अद्वैतसाम्राज्यम् कृष्णानन्दसरस्वती
  • 72. अद्वैतसारः सुन्दरमूर्तिः
  • 73. अद्वैतसिद्धान्तगुरुचन्द्रिका चन्द्रिकाचार्यः
  • 74. अद्वैतसिद्धान्तगुरुचन्द्रिकाव्याख्या अमृतरसझरी-चन्द्रिकाचार्यः
  • 75. अद्वैतसिद्धान्तगुरुचन्द्रिकासारबोधः माधवतीर्थः
  • 76. अद्वैतसिद्धान्तविद्योतनम् ब्रह्मानन्दसरस्वती
  • 77. अद्वैतसिद्धान्तवैजयन्ती त्र्यम्बकभट्टः
  • 78. अद्वैतसिद्धान्तसारसंग्रहः नारायणाश्रयः
  • 79. अद्वैतसुधा नारायणसरस्वती
  • 80. अद्वैतसुधाबिन्दुः कृष्णाः
  • 81. अद्वैतसुधासारः ज्ञानानन्दः
  • 82. अद्वैतसंग्रहः रामभद्रदीक्षितः
  • 83. अद्वैतस्तवः रघुनाथसूरिः
  • 84. अद्वैतस्तवव्याख्या-ज्ञानञ्चनशलाका पाण्डुरङ्गशास्त्री
  • 85. अद्वैतविद्याविनोदः अच्युतशर्मा
  • 86. अद्वैतागमहृदयसंग्राहकश्लोकाः शान्त्यानन्दः
  • 87. अद्वैतानन्दलहरी अद्वैतानन्दतीर्थः
  • 88. अद्वैतानन्दसागरः रघूत्तमतीर्थः
  • 89. अद्वैतनन्दानुभूतिः सीतारामशास्त्री
  • 90. अद्वैतानुभवोल्लासः सुब्रह्मण्येन्द्रः
  • 91. अद्वैतानुभूत्यष्टकम् जीवन्मुक्तभिक्षुः
  • 92. अद्वैतानुभूत्यष्टकव्याख्या-भावार्थदीपिका जीवन्मुक्तभिक्षुः
  • 93. अद्वैतानुभूतिः शङ्कराचार्यः
  • 94. अद्वैतानुसन्धानम् नृसिम्हाश्रमी
  • 95. अद्वैतानुसन्धानम् रामब्रह्मेन्द्रशिष्यः
  • 96. अद्वैतामृतम् जगन्नाथसरस्वती
  • 97. अद्वैतामृतव्याख्या-तरङ्गिणी जगन्नाथसरस्वती
  • 98. अद्वैतामृतमञ्चरी अच्युतशर्मा
  • 99. अद्वैतामृतसारः द्विजेन्द्रलालपुरकायस्थः
  • 100. अद्वैतामृतसारकम् आदिनारायणः
  • 101. अद्वैतामोदः वासुदेवशास्त्री अभ्यङ्करः
  • 102. अधिकरणकुञ्चिकाः अप्पय्यदीक्षितः
  • 103. अधिकरणञ्जरी चित्सुखाचार्यः
  • 104. अधिकरणसङ्गतिः चित्सुखाचार्यः
  • 105. अधिष्ठानविवेकः पूर्णप्रकाशः
  • 106. अधिष्ठानविवेकः प्रकाशानन्दः
  • 107. अध्यात्मवासुदेवः रमणीदासः
  • 108. अध्यात्मोपदेशविधिः शङ्कराचार्यः
  • 109. अध्यारोपणम् वासुदेवशिष्यः
  • 110. अध्यारोपणप्रकरणम् पुरुषोत्तमसरस्वतीशिष्यः
  • 111. अनात्मश्रीविगर्हणम् शङ्कराचार्यः
  • 112. अनुभवामृतम् ज्ञानदेवः
  • 113. अनुभवामृतम् बालकृष्णानन्दः
  • 114. अनुभवविलासः हरिहरपरमहंसः
  • 115. अनुभववेदान्तप्रकरणम् हस्तामलकः
  • 116. अनुभूतिप्रकाशः विद्यारण्यः
  • 117. अनुभूतिलेशः वामनपण्डितः
  • 118. अनुभूतिविवरणम् सव्याख्यम् भास्करानन्दः
  • 119. अपरोक्षानुभूतिः शङ्कराचार्यः
  • 120. अपरोक्षानुभूतिविवरणम् नित्यानन्दशिष्यः
  • 121. अपरोक्षानुभूतिदीपिका विद्यारण्यः
  • 122. अवधूतसम्प्रदायपञ्चरत्नावली शुकानन्दयोगी
  • 123. अविदितसुखदुःखेतिपद्यटीका नन्दीशः
  • 124. असङ्गात्मप्रकरणम् शङ्करभारतीतीर्थः
  • 125. असङ्गात्मप्रकाशिका गोविन्देन्द्रः
  • 126. आत्मज्ञानप्रकरणम् शङ्कराचार्यः
  • 127. आत्मज्ञानप्रकरणदीपिका पूर्णानुभवः
  • 128. आत्मज्ञानविवरणव्याख्या-सम्प्रदायतिलकम् अनन्तराममुनिः
  • 129. आत्मज्ञानोपदेशविधिः शङ्कराचार्यः
  • 130. आत्मज्ञानोपदेशविधिटीका रामचन्द्रसरस्वती
  • 131. आत्मज्ञानोपदेशविधिटीका आनन्दगिरिः
  • 132. आत्मतत्वम् राघवः
  • 133. आत्मतत्वविवेकसारः रामानन्दसरस्वती
  • 134. आत्मदर्शनयोगः सच्चिदानन्दस्वामी
  • 135. आत्मपरीक्षा भास्करदीक्षितः
  • 136. आत्मपुराणम् शङ्करानन्दः
  • 137. आत्मपुराणव्याख्या रामकृष्णः
  • 138. आत्मपञ्चकम् नीलकण्ठः
  • 139. आत्मपक्राशिका नन्दरामतर्कवागीशः
  • 140. आत्मप्रकाशिकाव्याख्या काशीरामः
  • 141. आत्मबोधः (ग्रन्थोऽयं उज्जैन् सूच्यां दृश्यते) ईश्वरकृष्णः
  • 142. आत्मबोधः शङ्कराचार्यः
  • 143. आत्मबोधव्याख्य-दीपिका विश्वेश्वरपण्डितः
  • 144. आत्मबोधटीका चित्सुखशिष्यः
  • 145. आत्मबोधव्याख्या पद्मपादाचार्यः
  • 146. आत्मबोधव्याख्या बोघेन्द्रसरस्वती
  • 147. आत्मबोधव्याख्या ब्रह्मानन्दयोगी
  • 148. आत्मबोधव्याख्या-बालबोधिनीस्वयम्प्रकाशनारायणः
  • 149. आत्मबोधव्याख्या सच्चिदानन्दयोगी
  • 150. आत्मबोधव्याख्या मधुसूदनसरस्वती
  • 151. आत्मबोघप्रकरणम् वासुदेवयतिः
  • 152. आत्मबोधलहरी चिदानन्दयोगी
  • 153. आत्मलाभः (अद्वैतसारः) त्यागराजदीक्षितः
  • 154. आत्मविद्याविलासः सदाशिवब्रह्मेन्द्रः
  • 155. आत्मविवेचनिका कुबेरानन्दवर्णिः
  • 156. आत्मसोपानम् केशवशास्त्री
  • 157. आत्मानात्मविवेक शङ्कराचार्यः
  • 158. आत्मानात्मविवेकः विश्वेश्वरः
  • 159. आत्मानात्मविवेकः सदाशिवब्रह्म
  • 160. आत्मानात्मविवेकः स्वयम्प्रकाशयोगी
  • 161. आत्मानात्मविवेकप्रकाशिका सदाशिवब्रह्म
  • 162. आत्मानात्मविवेकसंग्रहः परमहंसः
  • 163. आत्मानात्मविवेचनम् महेश्वरानन्दः
  • 164. आत्मानसन्धानम् सदाशिवब्रह्म
  • 165. आत्मानुभवस्तुतिः बालब्रह्मानन्दः
  • 166. आत्मार्कबोधः गोविन्दभट्टः
  • 167. आनन्ददीपिकाव्याख्या विशुद्धदृष्टिः रामनाथविद्वान्
  • 168. आनन्ददायिनी नरसिम्हभट्टः
  • 169. आनन्दरससागरः आनन्दाश्रमः
  • 170. आनन्दलहरी चन्द्रिका-व्याख्यासहिता अप्पय्यदीक्षितः
  • 171. ईश्वरप्रतिपत्तिप्रकाशः मधुसूदनसरस्वती
  • 172. उदासीनसाधुस्तोत्रम् देवतीर्थस्वामी
  • 173. उपदेशसारः विश्वनाथः
  • 174. उपदेशपञ्चदशीव्याख्या सत्यनारायणशर्मा
  • 175. उपदेशसाहस्री शङ्कराचार्यः
  • 176. उपदेशसाहस्रीव्याख्या पदयोजनिका रामतीर्थः
  • 177. उपदेशसाहस्रीव्याख्या-विवरण्म बोधनिधिः
  • 178. उपदेशसाहस्रीव्याक्या-गूढार्थदीपिका अखण्डधामा
  • 179. उपदेशसाहस्त्रीव्याख्या आनन्दगिरिः
  • 180. उपदेशशिखामणिः त्यागराजः
  • 181. उपनिषत्सारसंग्रहः सुब्रह्मण्यसूरिः
  • 182. उपासनाप्रयोगः वेङ्कटेश्वरदीक्षितः
  • 183. एकश्लोकः शङ्कराचार्यः
  • 184. एकश्लोकव्याख्या स्वात्मदीपनम् स्वयम्प्रकाशानन्दः
  • 185. एकश्लोकप्रकरणम् लीलाविभूतिः
  • अमुद्रितोऽयं ग्रन्थः लन्दननगरपुस्तकालये लभ्यते ।
  • 186. कप्यासकौमुदी रामशास्त्री
  • 187. कर्मांकर्मविवेकः रामचन्द्रेन्द्रः
  • 188. कर्माकर्मविवेकनौका वासुदेवेन्द्रः
  • 189. काशीपञ्चकम् शङ्कराचार्यः
  • 190. कैवल्यगाथा कृष्णानन्दसरस्वती
  • 191. कैवल्यदीपिका कृष्णाः
  • 192. कैवल्यदीपिकाव्याख्या कृष्णाः
  • 193. कैवल्यदीपिका बौधानन्दः
  • 194. कैवल्यदीपिकाव्याख्या-स्नेहः नारायणप्रियः
  • 195. कैवल्यनवनीतम् शङ्कुकविः
  • 196. कैवल्यरत्नम् वासुदेवज्ञानमुनिः
  • 197. कौपीनपञ्चकम् शङ्कराचार्यः
  • 198. गुणत्रयविवेकः स्वयम्प्रकाशः
  • 199. ख्यातिवादः शङ्करचैतन्यभारती
  • 200. चतुर्ग्रन्थिसंग्रहः अनन्तकृष्णशास्त्री
  • 201. चतुर्मतसारसङ्ग्रहः अप्पय्यदीक्षितः
  • 202. चतुर्वेदमहावाक्यचिन्तामणिः आदिनारायणः
  • 203. चित्सुधार्या(स्वाराज्यसर्वस्वम्) नीलकण्ठतीर्थः
  • 204. चिदचिदग्रन्थिविवेकः खयम्प्रकाशः
  • 205. चिदद्वैतकल्पतरूः चिन्मयमुनिः
  • 206. चिदद्वैतकल्पतरुव्याख्या-परिमल चिन्मयमुनिः
  • 207. चिदचिच्छारीरकब्रह्मसिद्धिः जगदीश्वरशास्त्री
  • 208. चैतन्यप्रकरणम् ब्रह्मवित्प्रवरदासः
  • 209. जगन्मिथ्यात्वदीपिका रामचन्द्रबुधः
  • 210. जगन्मिथ्यात्वदीपिका रामेन्द्रयोगी
  • 211. जीवन्मुक्ततरङ्गिणी देवदत्तशर्मा
  • 212. जीवन्मुक्तलक्षणम् दत्तात्रेयः
  • 213. जीवन्मुक्तिकल्याणम् नल्लाध्वरिः
  • 214. जीवन्मुक्तिविवेकः विद्यारण्यः
  • 215. जीवन्मुक्तिविवेकव्याख्या पूर्णानन्दकौमुदी अच्युतशर्मा
  • 216. जीवन्मुक्तिविवेकव्याख्या-दीपिका पूर्णानन्दः
  • 217. जीवन्मुक्तिविवेकसारसंग्रहः सदेकानन्दः
  • 218. ज्ञानतारावलिः चिद्रूपानन्दनाथः
  • 219. ज्ञानबोधः शुकयोगी
  • 220. ज्ञानविलासकाव्यम् जगन्नाथः
  • 221. ज्ञानाङ्कुरम् कैपललक्ष्मीनृसिम्हः
  • 222. ज्ञानाङ्कुशम् शङ्कराचार्यः
  • 223. ज्ञानाङ्कुशः सव्याख्यः नीलकण्ठदीक्षितः
  • 224. तत्वत्रयनिरूपणम् नारायणाश्रमः
  • 225. तत्वदीपः वल्लभदीक्षितः
  • 226. तत्वदीपनम् नृसिम्हाश्रमी
  • 227. तत्वनिरूपणम् त्र्यम्बकभट्टः
  • 228. तत्वप्रदीपिका चित्सुखाचार्यः
  • 229. तत्वप्रदीपिकाव्याख्या-मानसनयनप्रसादिनी प्रत्यक्स्वरूपः
  • 230. तत्वप्रदीपिकाव्याख्या-भावद्योतनिका सुखप्रकाशः
  • 231. तत्वबोधः लक्ष्मीनारायणदासः
  • 232. तत्वबोधः वासुदेवेन्द्रः
  • 233. तत्वबोधः मुकुन्दमुनिः
  • 234. तत्वबोधः महादेवसरस्वती
  • 235. तत्वबोधः तत्वबोधभगवान्
  • 236. तत्वबोधप्रकरणम् रामचन्द्रबुधः
  • 237. तत्वमस्यखण्डार्थनिरूपणम् रामानन्दसरस्वती
  • 238. तत्वमुक्तावलिः स्वयम्प्रकाशः
  • 239. तत्वशुद्धिः ज्ञानघनः
  • 240. तत्वशुद्धिव्याख्या उत्तमज्ञयतिः
  • 241. तत्वसुधा (दक्षिणामूर्त्यष्टकव्याख्या) स्वयम्प्रकाशः
  • 242. तत्वसिद्धान्तबिन्दुः अनन्तरामः
  • 243. तत्वम्पदार्थविवेकः पूर्णानन्दः
  • 244. तत्वम्पदार्थविवेकः पूर्णप्रकाशः
  • 245. तत्वम्पदार्थशोधनप्रकारः नृसिम्हाश्रमी
  • 246. तत्वम्पदार्थलक्ष्यैकशतकम् रामचन्द्रेन्द्रः
  • 247. तत्वम्पदार्थलक्ष्यैकशतकव्याख्या-तरङ्ग रामचन्द्रेन्द्रः
  • 248. तत्वानुभवः गोविन्देन्द्रः
  • 249. तत्वानुसन्धानम् महादेवसरस्वती
  • 250. तत्वानुसन्धानव्याख्या-अद्वैतचिन्ताकौस्तुभः महादेवसरस्वती
  • 251. तत्वानुसन्धानव्याख्या स्वयम्प्रकाशयोगी
  • 252. तत्वालोकः आनन्दगिरिः
  • 253. तत्वालोकव्याख्या-तत्वप्रकाशिका प्रज्ञानानन्दः
  • 254. तर्कसङ्गहः आनन्दगिरिः
  • 255. तात्पर्यदीपिका राघवानन्दः
  • 256. तिमिोरोद्धाटनम् कृष्णानन्दसरस्वती
  • 257. त्रिपात्तत्वविवेकः रामचन्द्रेन्द्रः
  • 258. त्रिपात्तत्वादिसप्तप्रकरणी उपनिषद्ब्रह्म
  • 259. दशंहससूत्रटीका विट्ठलबुधः
  • 260. दशश्लोकी शङ्कराचार्यः
  • 261. वशश्लोकीव्याख्या-सिद्धान्तबिन्दः मधुसूदनसरस्वती
  • 262. दशश्लोकीव्याख्या सिद्धाान्तविन्दुसारः तारानाथशर्मा
  • 263. दशश्लोकी-सिद्धान्तबिन्दुलघुटीका नारायणयतिः
  • 264. दशश्लोकी-सिद्धान्तबिन्दुसन्दीपनम् पुरुषोत्तमसरस्वती
  • 265. दशश्लोकी-सिद्धान्तबिन्दु-तत्वम्पदार्थविवेकः पूर्णानन्दसरस्वती
  • 266. दशश्लोकी-सिद्धान्तबिन्दु-न्यायरत्नावली ब्रह्मानन्दसरस्वती
  • 267. दशश्लोकी-न्यायरत्नावलीप्रदीपिका कृष्णकान्तः
  • 268. दशश्लोकी-सिद्धान्तबिन्दुव्याख्या सच्चिदानन्दः
  • 269. दशश्लोकीसिद्धान्तबिन्दुव्याख्या शिवलालशर्मा
  • 270. दशोपनिषद्रहस्यम् रामचन्द्रपण्डितः
  • 271. दहरविद्याप्रकाशः परमशिवेन्द्रः
  • 272. द्दग्दृश्यविवेकः (वाक्यसुधा) भारतीतीर्थः
  • 273. दृग्दृश्यविवेकव्याख्या ब्रह्मानन्दभारती
  • 274. दृश्योन्मार्जनिकाप्रकरणम् शङ्कुशास्त्री
  • 275. दुर्जनोक्तिनिरासः त्यागराजशास्त्री
  • 276. देहचतुष्टयम् साक्षात्कारप्रकाशः
  • 277. द्वादशमञ्जरिकास्तोत्रम् शङ्कराचार्यः
  • 278. द्वादशमञ्जरिकाव्याख्या मकरन्दः स्वयम्प्रकाशानन्दः
  • 279. द्वादशमहावाक्यसिद्धान्तः आनन्दः
  • 280. नयमञ्जरी अप्पय्यदीक्षितः
  • 281. नवमणिमाला सदाशिवब्रह्म
  • 282. नामविवेकः लीलाविभूतिः
  • 283. नामविवेकव्याख्या उपनिषद्ब्रह्मेन्द्रः
  • 284. निगमान्तार्थचन्द्रिका नारायणाश्रमः
  • 285. निजतत्वामृतसारः (रसः) परमेश्वरभारती
  • 286. निर्वाणाष्टकम् शङ्कराचार्यः
  • 287. निर्वाणाष्टकव्याख्या गङ्गाधरेन्द्रः
  • 288. नृसिम्हविज्ञापना नृसिम्हाश्रमी
  • 289. नैष्कर्म्यसिद्धिः सुरेश्वराचार्यः
  • 290. नैष्कर्म्यसिद्धिविवरणम् अखिलात्मा
  • 291. नैष्कर्म्यसिद्धिभावप्रकाशिका चित्सुखाचार्यः
  • 292. नैष्कर्म्यसिद्धिचन्द्रिका ज्ञानोत्तमः
  • 293. नैष्कर्म्यसिद्धिव्याख्या-विद्यासुरभिः ज्ञानामृतयतिः
  • 294. नैष्कर्म्यसिद्धिसारार्थः रामतीर्थः
  • 295. नैष्कर्म्यसिद्धिव्याख्या-सारथिः रामदत्तः
  • 296. न्यायचूडामणिः माधवसरस्वती
  • 297. न्यायचूडामणिव्याख्या वेदान्तमन्दाकिनी नारायणसरस्वती
  • 298. न्यायप्रमाणमञ्जरी सव्याख्या राघवेन्द्रशिष्यः
  • 299. पञ्चकोशविमर्शिनी त्यागराजः
  • 300. पञ्चकोशविवेकः भारतीतीथेः
  • 301. पञ्चदशी विद्यारण्यः
  • 302. पञ्चदशीव्याख्या-तात्पर्यबोधिनी रामकृष्णः
  • 303. पञ्चदशीव्याख्या-कल्याणपीयृषः लिङ्गनसोमयजी
  • 304. पञ्चदशीव्याख्या-पूर्णानन्देन्दुकौमुदी अच्युतशर्मा
  • 305. पञ्चदशीव्याख्या-वृत्तिप्रभाकरः निश्चलदासः
  • 306. पञ्चदशीव्याख्या-विशुद्धदृष्टिः रामानन्दसरस्वती
  • 307. पञ्चदशी रामब्रह्मेन्द्रः
  • 308. पञ्चप्रकरणी रामदासः
  • 309. पञ्चप्रक्रिया सर्वज्ञात्मा
  • 310. पञ्चप्रक्रियाव्याख्या आनन्दगिरिः
  • 311. पञ्चप्रक्रियाव्याख्या पूर्णविद्यः
  • 312. पञ्चब्रह्माख्यविवरणम् लीलानन्दः
  • 313. पञ्चरत्नमालिका शङ्कराचार्यः
  • 314. पञ्चरत्नकारिकाः सदाशिवः
  • 315. पञ्चरत्नव्याख्या प्रकाशः पाण्डुरङ्गः
  • 316. पञ्चरत्नव्याख्या कल्पवल्ली अभिनवनारायणेन्द्रः
  • 317. पञ्चरत्नप्रकाशः सुब्रह्मण्यः
  • 318. पञ्चरत्नविवृत्तिः वासुदेवेन्द्रशिष्यः
  • 319. पञ्चावस्थाविवेकः वासुदेवयतिः
  • 320. पञ्चीकरणम् अभिनवसदाशिवः
  • 321. पञ्चीकरणम् शङ्कराचार्यः
  • 322. पञ्चीकरणवार्तिकम् सुरेश्वराचार्यः
  • 323. पञ्चीकरणवार्तिकव्याख्या-वार्तिकाभरणम् अभिनवनारायणः
  • 324. पञ्चीकरणवार्तिकविवरणदीपिका शिवनारायणानन्दः
  • 325. पञ्चीकरणवार्तिकम् गौडपादः
  • 326. पञ्चीकरणवार्तिकपाठः उपेन्द्रदत्तः
  • 327. पञ्चीकरणव्याख्या अद्वैतागमहृदयम् शान्त्यानन्दः
  • 328. पञ्चीकरणविवरणम् आनन्दगिरिः
  • 329. पञ्चीकरणविवरणव्याख्या आनन्दगिरिः
  • 330. पञ्चीकरणविवरणम् स्वयम्प्रकाशः
  • 331. पञ्चीकरणविवरणम् प्रज्ञानानन्दः
  • 332. परब्रह्मतत्वनिरूपणम् एकोजीराजः
  • 333. परमसिद्धान्तसारः स्वयम्प्रकाशानन्दः
  • 334. परमसिद्धान्तसारः स्वयम्प्रकाशशिष्यः
  • 335. परमहंसचर्या सदाशिवब्रह्म
  • 336. परमहंससंहिता लक्ष्मणपण्डितः
  • 337. परमाक्षरविवेकः रामचन्द्रबुधः
  • 338. परमाद्वैतदर्शनम् रामचन्द्रबुधः
  • 339. परमाद्वैतदर्शनम् लीलाविभूतिः
  • 340. परमाद्वैतदर्शनव्याख्या उपनिषद्ब्रह्म
  • 341. परमाद्वैतसिद्धान्तपरिभाषा उपनिषद्ब्रह्म
  • 342. परमार्थबोधः मुकुन्दमुनिः
  • 343. परमार्थसारः आदिशेषः
  • 344. परमार्थसारव्याख्या-विवरणम् राघवानन्दः
  • 345. परमार्थसारप्रकाशिका वासुदेवयतिः
  • 346. परमामृतम् महादेवसरस्वती
  • 347. परमामृतम् मुकुन्दराजः
  • 348. पूरुषार्थबोधः ब्रह्मानन्दसरस्वती
  • 349. पुरुषार्थरत्नाकरः पुरुषोत्तमतीर्थः
  • 350. पुरुषार्थरत्नाकरः रङ्गनाथसूरिः
  • 351. पूर्णपुरुषार्थचन्द्रोदयः जातवेदस्
  • 352. प्रचण्डराहूदयम् घनश्यामः
  • 353. प्रणवकल्पप्रकाशः गङ्गाघरेन्द्रः
  • 354. प्रणवदीपिका ब्रह्मानन्दयोगी
  • 355. प्रणवार्थकारिकाः सुरेश्वराचार्यः
  • 356. प्रणवार्थप्रकाशिका विज्ञानात्मा
  • 357. प्रणवार्थप्रकाशिका ब्रह्मानन्दयोगी
  • 358. प्रणावार्थप्रकाशिका सव्याख्या कैवल्यानन्दः
  • 359. प्रत्यक्तत्वचिन्तामणिः सदानन्दव्यासः
  • 360. प्रत्यक्तत्वप्रकाशिका वासुदेवेन्द्रः
  • 361. प्रत्यक्त्वस्वप्रकाशवादः कृष्णः
  • 362. प्रपञ्चमिथ्यात्वम् गोतमशङ्करः
  • 363. प्रबोधचन्द्रिका ब्रह्मेन्द्रसरस्वती
  • 364. प्रबोधचन्द्रोदयः कृष्णामिश्रः
  • 365. प्रबोधन्द्रोदयव्याख्या चण्डिदासः
  • 366. प्रबोधचन्द्रोदयव्याख्या प्रबोधप्रकाशः सुब्रह्मण्यपाण्डरिः
  • 367. प्रबोधचन्द्रोदयव्याख्या सञ्जीविनी घनश्यामः
  • 368. प्रबोधचन्द्रोदय प्रकाशः रामदासः
  • 369. प्रबोधचन्द्रोदयव्याख्या चन्द्रिका नन्दिल्लगोपमन्त्रिशेखरः
  • 370. प्रबोधचन्द्रोदयी चिच्चिन्द्रिका गणेशः
  • 371. प्रबोधचन्द्रोदयव्याख्य महेश्वरन्यायालङ्कारः
  • 372. प्रबोधचन्द्रोदयव्याख्या नाटकाभरणम् गोविन्दामृतः
  • 373. प्रबोधशतकम् ब्रह्मानन्दसरस्वती
  • 374. प्रबोधसुधाकरः शङ्कराचार्यः
  • 375. प्रबोधसुधाकरः सूर्यसूरिः
  • 376. प्रबोधामृतम् श्रीरामः
  • 377. प्रमाणतत्वम् त्र्यम्बकभट्टः
  • 378. प्रमाणमाला (प्रमाणरत्नमाला) आनन्दबोधः
  • 379. प्रमाणरत्नमालाव्याख्या निबन्धनम् अनुभूतिस्वरूपः
  • 380. प्रमाणरत्नमाला सम्बन्धोक्तिः चित्सुखाचार्यः
  • 381. प्रमाणलक्षणम् सर्वज्ञात्मा
  • 382. प्रमाणविभागश्लोकाः स्वयम्प्रकाशयोगी
  • 383. प्रमाणप्रवृत्तिनिर्णयः विमुक्तात्मा
  • 384. प्रमेयरत्नावली बलदेवविद्याभूषणः
  • 385. प्रश्नावलिः जडभरतः
  • 386. प्रश्नोत्तररत्नमालिका शङ्कराचार्यः
  • 387. प्रस्थानभेदः मधुसूदनसरस्वती
  • 388. प्रौढानुभूतिप्रकरणम् शङ्कराचार्यः
  • 389. बिम्बदृष्टिः अमरेश्वरशास्त्री
  • 390. बृहद्वाक्यवृत्तिः वेदोत्तमभट्टारकः
  • 391. बृहद्वाक्यवृत्तिवाक्यदीपिका आनन्दस्वरूपः
  • 392. बृहद्वाक्यवृत्तिव्याख्या आनन्दज्ञानः
  • 393. बोधसारः नरहरिः
  • 394. बोधसारव्याख्या दिवाकरः
  • 395. बोधार्या सदाशिवबोधेन्द्रः
  • 396. बोधार्याव्याख्या-स्वात्मानन्द्रप्रकाशिका प्रज्ञानाश्रमः
  • 397. बोधैक्यसिद्धिः अच्युतशर्मा
  • 398. बोधैक्यसिद्धि व्याख्या अच्युतशर्मा
  • 399. ब्रह्मतत्वसुवोधिनी कृष्णानन्दसरस्वती
  • 400. ब्रह्मतत्वसुबोधिनी वेङ्कटस्वामी
  • 401. ब्रह्मतत्वसुबोधिनी गोपालानन्दाश्रमः
  • 402. ब्रह्मतारकषोडशसमाधिः रामचन्द्रेन्द्रः
  • 403. ब्रह्मप्रणवदीपिका रामचन्द्रेन्द्रः
  • 404. ब्रह्मभावनानिर्णयः पूर्णानन्दः
  • 405. ब्रह्मविचाराधिकार निरूपणम् रामाशास्त्री
  • 406. ब्रह्मविदाशीर्वादपद्धतिः विद्यारण्यः
  • 407. ब्रह्मविद्यातरङ्गिणी नारायणयोगी
  • 408. ब्रह्मविद्यातरङ्गिणीव्याख्या त्यागराजदीक्षितः
  • 409. ब्रह्मविद्यासुधार्णवः परमानन्दतीर्थः
  • 410. ब्रह्मविन्निधिः वेङ्कटयोगी
  • 411. ब्रह्मसिद्धान्तः कात्यायनः
  • 412. ब्रह्मसिद्धान्तव्याख्या-तत्वबोधिनी कात्यायनः
  • 413. ब्रह्माद्वैतप्रकाशिका भाववागीश्वरः
  • 414. ब्रह्मानन्दप्रकाशिका जगज्जीवनः
  • 415. ब्रह्मानन्दप्रदीपिका नारायणः
  • 416. ब्रह्मानन्दविलासः शाश्वतानन्दः
  • 417. ब्रह्मानन्दविलासः स्वामियतिः
  • 418. ब्रह्मानुचिन्तनम् शङ्कराचार्यः
  • 419. ब्रह्मामृतम् जयकृष्णतीर्थः
  • 420. ब्रह्मावबोधः मुकुन्दमुनिः
  • 421. ब्रह्माह्निकम् वासुदेवब्रह्मेन्द्रसरस्वती
  • 422. ब्रह्मोत्तरतत्वमाला शङ्करमिश्रसुकविः
  • 423. भावनापुरुषोत्तमनाटकम् रत्नखेट - श्रीनिवासः
  • 424. भावाज्ञानप्रकाशिका शिवरामः
  • 425. भावाज्ञानप्रकाशिका नृसिम्हाश्रमी
  • 426. भिक्ष्वष्टकम् सच्चिदानन्दस्वामी
  • 427. भेदतमोमार्ताण्डशतकम् रामचन्द्रेन्द्रः
  • 428. मतत्रितयसर्वस्वम् वेङ्कटेशशास्त्री
  • 429. मनीषापञ्चकम् शङ्कराचार्यः
  • 430. मनीषापञ्चकतात्पर्यदीपिका सदाशिवब्रह्म
  • 431. मनीषापञ्चकव्याख्या सदाशिवब्रह्मशिष्यः
  • 432. मनीषापञ्चकव्याख्या शिवयोगीन्द्रशिष्यः
  • 433. मनीषापञ्चकमधुमञ्जरी गोपालबालयतिः
  • 434. मनीषापञ्चकव्याख्या मधुमञ्जरी नृहिम्हाश्रमी
  • 435. मनीषापञ्चकव्याख्या पञ्चरत्नविवृतिः वासुदेवेन्द्रः
  • 436. मनीषापञ्चकव्याख्या विमलबुधाकरः
  • 437. मनोनियमनम् सदाशिवब्रह्म
  • 438. महावाक्यनिरूपणप्रक्रिया सुब्रह्मण्यमणेरीकरः
  • 439. महावाक्यार्थमञ्चरी महेश्वरानन्दः
  • 440. महावाक्यर्थमञ्जरीव्याख्या परिमलः महेश्वरानन्दः
  • 441. महावाक्यप्रकरणम् विज्ञानेश्वरः
  • 442. महावाक्यादर्शः जयरामः
  • 443. महावाक्यार्थदर्पणम् कृष्णानन्दभारती
  • 444. महावाक्यरत्नाुवलिः रामचन्द्रेन्द्रः
  • 445. महावाक्यरत्नावली प्रभा रामचन्द्रेन्द्रः
  • 446. महावाक्यरत्नावली प्रभा त्रिलोकीनाथमिश्रः
  • 447. महावाक्यरत्नावलीप्रभालोचनम् उपनिषद्ब्रह्मेन्द्रः
  • 448. महावाक्यरत्नावलीव्याख्या देवकीनन्दनः
  • 449. महावाक्यविवरणम् विद्यारण्यः
  • 450. महावाक्यवृत्तिदीपः अद्वैतयोगी
  • 451. महावाक्यरत्नावली किरणावलिः उपनिषद्व्रह्मेन्द्रः
  • 452. महावाक्यरत्नावलीविवरणम् उपनिषद्ब्रह्मेन्द्रः
  • 453. महावाक्यार्थमञ्जरी अच्युतशर्मा
  • 454. मानदीपिका बालब्रह्मानन्दः
  • 455. मानदीपिकास्मृतिसारसंग्रहः बालब्रह्मानन्दः
  • 456. मानमाला अच्युतकृष्णानन्दः
  • 457. मानमालाविवरणम् रामानन्दभिक्षुः
  • 458. मानसोल्लासः सुरोेश्वराचार्यः
  • 459. मनसोल्लासवृत्तान्तविलासः रामतीर्थः
  • 460. मायापञ्चकम् शङ्कराचार्यः
  • 461. मिथ्यापवादविध्वंसनम् चन्द्रशेखरसूरिः
  • 462. मुक्तिपरिणयनाटकम् सुन्दरदेवः
  • 463. मुक्तिस्वयंवरनाटकम् शेषाश्रपपण्डितः
  • 464. मुक्तोपदेशः हरिभास्करः
  • 465. मूलाविद्यानिरासः सुब्रह्मण्यशर्मा
  • 466. मोक्षधर्मदीपिका नन्दनार्यः
  • 467. मोक्षनिर्णयः सुरेश्वराचार्यः
  • 468. मोक्षसिद्धिः कृष्णगिरिः
  • 469. मोक्षोपायः अभिनन्दः
  • 470. लघुवाक्यवृत्तिप्रकरणम् शङ्कराचार्यः
  • 471. लघुवाक्यवृत्ति प्रकाशिका रामानन्दसरस्वती
  • 472. लघुवार्तिकम् उत्तमश्लोकः
  • 473. लघुवार्तिकव्याख्या- न्यायसुधा उत्तमश्लोकः
  • 474. लघुवासुदेवमननम् वासुदेवेन्द्रः
  • 475. लिङ्गभङ्गमुक्तिशतकम् उपनिषद्ब्रह्म
  • 476. वाक्यप्रकरणम् अवधूतशिवयोगी
  • 477. वाक्यवृत्तिः शङ्कराचार्यः
  • 478. वाक्यवृत्तिव्याख्या आनन्दगिरिः
  • 479. वाक्यसुधाव्याख्या विश्वेश्वरपण्डितः
  • 480. वाक्यसुधाव्याख्या भीमदासभूपालः
  • 481. वाक्यसुधाटीका रामचन्द्रयतिः
  • 482. वाक्यसुधाव्याख्या विश्वेश्वरः
  • 483. वाक्यामृतम् विश्वेश्वरः
  • 484. वाक्यार्थदर्पणम् रामतीर्थः
  • 485. वाक्यार्थप्रकाशिका विश्वनाथः
  • 486. वाचारम्भणप्रकरणम् नृसिम्हाश्रमी
  • 487. वासुदेवमननम् वासुदेवपरमहंसः
  • 488. वासुदेवमननसंग्रहसारः वासुदेवशिष्यः
  • 489. विज्ञानदीपिका पद्मपादः
  • 490. विज्ञाननौका (स्वरूपानुसन्धानम्) शङ्कराचार्यः
  • 491. विज्ञाननौका पदव्याख्या श्रीकुदः
  • 492. विज्ञानामृतम् विज्ञानयतिः
  • 493. विद्वदनुभवः शङ्करानन्दसरस्वती
  • 494. विद्वन्मोदतरङ्गिणी चिरञ्जीविभट्टाचार्यः
  • 495. विदेहमुक्तिप्रकरणम् रामचन्द्रेन्द्रः
  • 496. विद्यापरिणयनाटकम् आनन्दरायमखी
  • 497. विद्याप्राकाशः (उपनिषत्कारिकाः) विद्यारण्यः
  • 498. बिभ्रमविवेकः मण्डनमिश्रः
  • 499. विवेकचूडामणिः शङ्कराचार्यः
  • 500. विवेकचूडामणिः वासुदेवेन्द्रः
  • 501. विवेकमञ्जरी हस्तामलकः
  • 502. विवेकमञ्जरीव्याख्या आनन्दप्रकाशः
  • 503. विवेकमञ्जरीभाष्यम् हस्तामलकीयभाष्यम् शङ्कराचार्यः
  • 504. विवेकमञ्जरीव्याख्या हस्तमलकीयव्याख्या स्वयम्प्रकाशमुनिः
  • 505. विवेकमार्ताण्डः विश्वरूपदेवः
  • 506. विवेकमुकुरः नृसिम्हसरस्वती
  • 507. विवेकसारः वासुदेवशिष्यः
  • 508. विवेकसिन्धुपरमार्थबोधः मुकुन्दमुनिः
  • 509. विवेकामृतम् गोपालः
  • 510. वृत्तिदीपिका कृष्णभट्टः
  • 511. वेदान्तकतकः नीलकण्ठतीर्थः
  • 512. वेदान्तकौमुदी रामाद्वयः
  • 513. वेदान्तकौमुदी व्याख्या रामाद्वयः
  • 514. वेदान्तकल्पलतिका मधुसूदनसरस्वती
  • 515. वेदान्तडिण्डिमः नृसिम्हसरस्वती
  • 516. वेदान्ततत्वसारः विद्येन्द्रसरस्वती
  • 517. वेदान्ततत्वोदयः नित्यानन्दः
  • 518. वेदान्ततात्पर्यनिवेदनम् गोविन्दभट्टः
  • 519. वेदान्ततात्पर्यनिवेदनव्याख्या मुकुन्दः
  • 520. वेदान्तार्थविभावना मुकुन्दः
  • 521. वेदान्तार्थविभावना नारायणतीर्थः
  • 522. वेदान्तवादार्थः कृष्णानन्दः
  • 523. वेदान्ततात्पर्यविचारः हरियशोमिश्रः
  • 524. वेदान्तदीपिका वासुदेवशिष्यः
  • 525. वेदान्तदीपिका चोक्कनाथदीक्षितः
  • 526. वेदान्तनामरत्नसहस्रव्याख्या परमशिवेन्द्रः
  • 527. वेदान्तन्यायसंग्रहः (अद्वैतचिन्तामणिः) सुन्दरेशः
  • 528. वेदान्तपरिभाषा ब्रह्मेन्द्रसरस्वती
  • 529. वेदान्तपरिभाषा काशीनाथशास्त्री
  • 530. वेदान्तपरिभाषा धर्मराजध्वरिः
  • 531. वेदान्तपरिभाषाव्याख्या प्रकाशिका पेद्दादीक्षितः
  • 532. वेदान्तपरिभाषाव्याख्या प्रकाशिका अनन्तकृष्णशास्त्री
  • 533. वेदान्तपरिभाषाव्याख्या शिखामणिः रामकृष्णदीक्षितः
  • 534. वेदान्तपरिभाषाव्याख्या अर्थदीपिका शिवदत्तः
  • 535. वेदान्तपरिभाषाव्याख्या भूषणम् नारायणविद्वान्
  • 536. वेदान्तपरिभाषाव्याख्या अर्थदीपिका धनपतिसूरिः
  • 537. वेदान्तपरिभाषाव्याख्या अर्थदीपिका जीवानन्दविद्यासागरः
  • 538. वेदान्तपरिभाषाव्याख्या तत्वबोधिनी वेदाद्रिसूरिः
  • 539. वेदान्तपरिभाषाव्याख्या आशुबोधिनी कृष्णनाथः
  • 540. वेदान्तपरिभाषाव्याख्या मणिप्रभा अमरदासः
  • 541. वेदान्तपरिभाषासङ्ग्रहः रामवर्मा
  • 542. वेदान्तप्रकरणम् वासुदेवयतिः
  • 543. वेदान्तमञ्जरी अद्वैतेन्द्रसरस्वती
  • 544. वेदान्तमननम् रामचन्द्रेन्द्रशिष्य़ः
  • 545. वेदान्तरत्नमाला देवनारायणः
  • 546. वेदान्तरहस्यम् वेदान्तवागीशभट्टः
  • 547. वेदान्तलहरी सच्चिदानन्दस्वामी
  • 548. वेदान्तवार्तिकम् योगस्फुरणानुभवः
  • 549. वेदान्तवादसंग्रहः त्यागराजशास्त्री
  • 550. वेदान्तसप्तशती विश्वानुभवः
  • 551. वेदान्तसारः शङ्कराचार्यः
  • 552. वेदान्तसारसङ्ग्रहः अद्वयानन्दः
  • 553. वेदान्तसारसङ्ग्रहः शिवरामभट्टः
  • 554. वेदान्तसारसङ्ग्रहव्याख्या आत्मबोधामृतम् शिवरामभट्टः
  • 555. वेदान्तसारसङ्ग्रहप्रकरणम् सीतारामः
  • 556. वेदान्तसारपञ्चीकरणम् कैवल्याश्रमी
  • 557. वेदान्तसारसद्रत्नावलिः जगज्जीवनः
  • 558. वेदान्तसारसङ्ग्रह मननम् चिद्धनभारती
  • 559. वेदान्तसारः सदानन्दसरस्वती
  • 560. वेदान्तसारव्याख्या बालबोधिनी आपदेवः
  • 561. वेदान्तसारव्याख्या सुबोधिनी नृसिंहसरस्वती
  • 562. वेदान्तसारव्याख्या विद्वन्मनोरञ्जिनी रामतीर्थः
  • 563. वेदान्तसारव्याख्या ब्रह्मबोधिनी रामचन्द्रानन्दः
  • 564. वेदान्तसारव्याख्या भावबोधिनी रामशरणशास्त्री
  • 565. वेदान्तसारसर्वस्वम् माधवसरस्वती
  • 566. वेदान्तसारसङ्ग्रहः पापयाराध्यः
  • 567. वेदान्तसारवार्तिक राजसङ्ग्रहः सुरेश्वराचार्यः
  • 568. वेदान्तसिद्धान्तकारिकामञ्जरी चित्सुखाचार्यः
  • 569. वेदान्तसिद्धान्तकल्पवल्ली सदाशिवब्रह्म
  • 570. वेदान्तसिद्धान्तकल्पवल्ली व्याख्या केसरावली सदाशिवब्रह्म
  • 571. वेदान्तसिद्धान्तचन्द्रिका रामानन्दसरस्वती
  • 572. वेदान्तसिद्धान्तचूडामणिः शिवरामानन्दशिष्यः
  • 573. वेदान्तसिद्धान्तनिःश्रेणिः विट्टलबुधाकरः
  • 574. वेदान्तसिद्धान्तरत्नमाला विश्वनाथः
  • 575. वेदान्तसिद्धान्तरहस्यम् रामचन्द्रः
  • 576. वेदान्तसिद्धान्तरहस्यप्रकाशः कल्याणरामः
  • 577. वेदान्तसिद्धान्तसारः उमामहेश्वरः
  • 578. वेदान्तसिद्धान्त सारसग्रङ्हः सदानन्दः
  • 579. वेदान्तसिद्धान्तसूक्तिमञ्जरी गङ्गाधरेन्द्रः
  • 580. वेदान्तसिद्धान्तादर्शः मोहनलालः
  • 581. वेदान्तसङ्गग्रहः स्वयम्प्रकाशानन्दः
  • 582. वेदान्तसङ्ग्रहः अच्युताश्रमी
  • 583. वेदान्तसङ्ग्रहव्याख्या महादेवः
  • 584. वेदान्तसंज्ञाप्रकरणम् आदित्यपूर्णः
  • 585. वेदान्तहृदयम् वरदपण्डितः
  • 586. वेदान्तामृतम् गोपालानन्दः
  • 587. वेदान्तार्थनिरूपणम् श्रीवत्सशर्मा
  • 588. वेदान्तार्थविवेचन भाष्यम् मुकुन्दः
  • 589. वेदान्तार्थविभावना नागयणतीर्थः
  • 590. वेदान्तार्थसारसङ्ग्रहः सीतारामः
  • 591. वेदार्थतत्वनिर्णयः लिङ्गाध्वरी
  • 592. वैदिकसिद्धान्तसङ्ग्रहः सुखचिद्रूपभारती
  • 593. वैदिकसिद्धान्तसङ्गग्रहः नृसिम्हाश्रमी
  • 594. वैराग्यतरङ्गम् श्रीनाथः
  • 595. वैराग्यपञ्चकम् वासुदेवेन्द्रः
  • 596. व्यामोहविद्रावणम् रामसुब्रह्मण्यशास्त्री
  • 597. शतप्रश्नोत्तरी अयोध्याप्रसादः
  • 598. शतश्लोकी शङ्कराचार्यः
  • 599. शतश्लोकी ईश्वरतीर्थः
  • 600. शाब्दनिर्णयः प्रकाशात्मा
  • 601. शाब्दनिर्णयव्याख्या आनन्दबोधः
  • 602. शारीरक संक्षेपविवृत्तिः महादेवसरस्वती
  • 603. शारीरक भाष्यवार्तिकम् दिव्यसिम्हमिश्रः
  • 604. शारीरकव्याख्याप्रस्थानानि गुरुस्वामिशास्त्री
  • 605. शास्त्रसिद्धान्तलेशसङ्ग्रहः वासुदेवब्रह्मेन्द्रः
  • 606. शास्त्राकूतप्रकाशः कृष्णानन्दसरस्वती
  • 607. शास्त्रारम्भः राजचूडामणिदीक्षितः
  • 608. शास्त्रारम्भसमर्थनम् त्र्यम्बकभट्टः
  • 609. शुकाष्टकम् शुकाचार्यः
  • 610. शुकाष्टकाव्याख्या गङ्गाधरेन्द्रः
  • 611. श्रुतिमतप्रकाशः त्र्यम्बकभट्टः
  • 612. श्रुतिसारः पूर्णप्रकाशः
  • 613. श्रुतिसारसमुच्चयः पूर्णानन्दः
  • 614. श्रुतिसारसमुच्चयः ब्रह्मनिराकारयोगी
  • 615. श्रुतिसारसमुद्धरणम् तोटकाचार्यः
  • 616. श्रुतिसारसमुद्धरणव्याख्या 'तत्वदीपिका' सच्चिदानन्दः
  • 617. श्रुतिसारसमुद्धरण व्याख्या पूर्णात्मकृष्णः
  • 618. श्रुतिसारोद्धारः परमहंसः
  • 619. श्रुतिस्मृतिसारसंग्रहः बालबह्मानन्दः
  • 620. श्लोकत्रयम् रामचन्द्रेन्द्रः
  • 621. श्रौताखण्डार्थसिद्धिः रामानन्दसरस्वती
  • 622. षट्त्रिंशदद्वैततत्वमालिका आदिनारायणः
  • 623. षट्पदी शङ्कराचार्यः
  • 624. षट्पदीव्याख्या कविसरोजभिक्षुः
  • 625. षट्पदीव्याख्या वैकुण्ठशिष्यः
  • 626. षट्पदीव्याख्या मञ्जरी शङ्करानन्दतीर्थः
  • 627. सच्चिदनुभवप्रकाशिका वासुदेवब्रह्म
  • 628. सत्सुखानुभवः इच्छारामस्वामी
  • 629. सत्तासाम्यविवेकः रामचन्द्रबुधः
  • 630. सदाचारप्रकरणम् शङ्कराचार्यः
  • 631. सदाचारप्रकरणव्याख्या शुद्धधर्मपद्धतिः अच्युतशर्मा
  • 632. सद्विद्याविलासः त्यागराजशास्त्री
  • 633. सप्तदशप्रकरणम् महेश्वरानन्दः
  • 634. समन्वयसाम्राज्यसमर्थनम् हरिहरानन्दसरस्वती
  • 635. समाधिप्रकिया अनन्तराममुनिः
  • 636. सर्वसिद्धान्तसङग्रहः बोधनिधिः
  • 637. सर्वसिद्धान्तसङ्ग्रहदीपिका विट्ठलबुधाकरः
  • 638. सिद्धान्तचन्द्रिका रामभद्रानन्दः
  • 639. सिद्धान्तचन्द्रिकाव्याख्या उद्गारः गङ्गाधरेन्द्रः
  • 640. सिद्धान्ततत्वम् अनन्तदेवः
  • 641. सिद्धान्ततत्वव्याख्या समप्रदायनिरूपणम् अनन्तदेवः
  • 642.सिद्धान्तदीपः हयग्रीवाश्रमी
  • 643. सिद्धान्तदीपिका भवानीशङ्करः
  • 644. सिद्धान्तपञ्जरम् विनायकः
  • 645. सिद्धान्तपरिभाषानिरूक्तिः श्रीनिवासः
  • 646. सिद्धान्तमुक्तावलिः प्रकाशानन्दः
  • 647. सिद्धान्तमुक्तावलीव्याख्या सिद्धान्तदीपिका नानादीक्षितः
  • 648. सिद्धान्तरत्नम् बलदेवविद्यामूषणः
  • 649. सिद्धान्तरत्नमाला श्रीवत्सलाञ्च्छनशर्मा
  • 650. सिद्धान्तलेशसङग्रहः अप्पय्यदीक्षितः
  • 651. सिद्धान्तलेशसङग्रहव्याख्या-कृष्णलङ्कारः अच्युतकृष्णानन्दः
  • 652. सिद्धान्तलेशसङ्ग्रह - सिद्धान्तकौमुदी राघवानन्दः
  • 653. सिद्धान्तलेशसङ्ग्रह सिद्धान्तसूक्तिमञ्जरी रामचन्द्रपूज्यपादः
  • 654. सिद्धान्तलेशसङ्ग्रहव्याख्या विश्वनाथः
  • 655. सिद्धान्तलेशसङ्ग्रहसारः वासुदेवब्रह्म
  • 656. सिद्धान्तश्लोकत्रयम् रामचन्द्रेन्द्रः
  • 657. सिद्धान्तसर्वस्वम् लक्ष्मणपण्डितः
  • 658. सिद्धान्तसङ्ग्रहः रामः
  • 659. सिद्धान्तसङ्ग्रहः रुचिकरः
  • 660. सिद्धान्तामृतम् व्यङ्कटनाथः
  • 661. सुज्ञानविंशतिः मुकुन्दः
  • 662. सोपाधिकब्रह्मविद्यादर्पणम् स्वयम्प्रकाशब्रह्मानन्दः
  • 663. सर्ववेदान्ततात्पर्यसारसङ्ग्रहः सुन्दररामशास्त्री
  • 664. सर्ववेदान्तसङ्ग्रहः सच्चिदानन्दस्वामी
  • 665. सर्ववेदान्तसिद्धान्तसारसंग्रहः शङ्कराचार्यः
  • 666. सर्वसिद्धान्तसंग्रहव्याख्या शेषगोविन्दः
  • 667. स्वप्नोदितम् सदासिवब्रह्म
  • 668. स्वरूपदर्शनसिद्धाञ्जनम् रामब्रह्मेन्द्रः
  • 669. स्वरूपब्रह्मभावना स्वयम्प्रकाशः
  • 670. स्वरूपविमर्शिनी सव्याख्या चिदानन्दस्वामी
  • 671. स्वरूपानुभवः पद्मपादः
  • 672. स्वरूपानुसन्धानम् गौरीशङ्कर ओझा
  • 673. स्वरूपानुसन्धानम् (विज्ञाननौका) शङ्कराचार्यः
  • 674. स्वरूपविवरणम् आनन्दगिरिः
  • 675. स्वात्मनिरूपणम् शङ्कराचार्यः
  • 676. स्वात्मनिरूपणव्याख्या सच्चिदानन्दस्वामी
  • 677. स्वात्मप्रकाशकम् सदानन्दः
  • 678. स्वात्मयोगप्रदीपः अमरानन्दः
  • 679. स्वात्मयोगप्रदीप प्रबोधिनी अमरानन्दः
  • 680. स्वात्मस्फूर्तिविलासः त्यागराजदीक्षितः
  • 681. स्वात्मस्फूर्तिविलासः व्याख्या त्यागराजशास्त्री
  • 682. स्वात्मादर्शः शिवानन्देन्द्रः
  • 683. स्वात्मानन्दचन्द्रिका स्वानन्दयोगी
  • 684. स्वात्मानन्दस्तोत्रम् विमलब्रह्म
  • 685. स्वानुभवतरङ्गम् अद्वैतेन्द्रः
  • 686. स्वानुभवविवेकसारमननम् शिवरामयतिः
  • 687. स्वानुभवादर्शः माधवाश्रमः
  • 688. स्वानुभवादर्श-अर्थप्रकाशिका माधवाश्रमः
  • 689. स्वात्मानुभूतिमणिदर्पणः वेङ्कटेशशास्त्री
  • 690. स्वानुभूतिप्रकाशः सदाशिवब्रह्म
  • 691. स्वानुभूतिविलासः कृष्णानन्दसरस्वती
  • 692. स्वाराज्यसिद्धिः गङ्गाधरेन्द्रः
  • 693. स्वाराज्यसिद्धि कैवल्यकल्पद्रुमः गङ्गाधरेन्द्रः
  • 694. स्वाराज्यसिद्धि कैवल्यकल्पद्रुम-परिमलः कृष्णशास्त्री
  • 695. स्वाराज्यसिद्धिव्याख्या भास्करानन्दः
  • 696. संक्षेपशारीरकम् सर्वज्ञात्मा
  • 697. संक्षेपशारीरकव्याख्या सुबोधिनी अग्निचित्पुरुषोत्तमः
  • 698. संक्षेपशारीरक तत्वबोधिनी नृसिम्हाश्रमी
  • 699. संक्षेपशारीरक विद्यामृतवर्षिणी राघवानन्दः
  • 700. संक्षेपशारीरक अन्वयार्थप्रकाशिका रामतीर्थः
  • 701. संक्षेपशारीरक सिद्धान्तदीपः विश्ववेदः
  • 702. संक्षेपशारीरक सम्बन्धोक्तिः वेदानन्दः
  • 703. संक्षेपशारीरकव्याख्या प्रत्यग्विष्णुः
  • 704. संक्षेपशारीरकसारसङ्ग्रहः मधुसूदनसरस्वती
  • 705. हरिहराद्वैतभूषणम् बोधेन्द्रसरस्वती